Original

अभिमन्युर्महाराज रथयूथपयूथपः ।समः पार्थेन समरे वासुदेवेन वा भवेत् ॥ २ ॥

Segmented

अभिमन्युः महा-राज रथ-यूथप-यूथपः समः पार्थेन समरे वासुदेवेन वा भवेत्

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin