Original

लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत ।प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥ १४ ॥

Segmented

लोक-वीरौ महा-इष्वासौ त्यक्त-आत्मानः च भारत प्रत्ययम् परिरक्षन्तौ महत् कर्म करिष्यतः

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
त्यक्त त्यज् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
परिरक्षन्तौ परिरक्ष् pos=va,g=m,c=1,n=d,f=part
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यतः कृ pos=v,p=3,n=d,l=lrt