Original

पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ ।संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥ १३ ॥

Segmented

पृथग् अक्षौहिणीभ्याम् तौ उभौ संयति दारुणौ सम्बन्धि-भावम् रक्षन्तौ महत् कर्म करिष्यतः

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
अक्षौहिणीभ्याम् अक्षौहिणी pos=n,g=f,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
संयति संयत् pos=n,g=f,c=7,n=s
दारुणौ दारुण pos=a,g=m,c=1,n=d
सम्बन्धि सम्बन्धिन् pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
रक्षन्तौ रक्ष् pos=va,g=m,c=1,n=d,f=part
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यतः कृ pos=v,p=3,n=d,l=lrt