Original

एकायनगतावेतौ पार्थेन दृढभक्तिकौ ।त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप ॥ १२ ॥

Segmented

एकायन-गतौ एतौ पार्थेन दृढ-भक्तिकौ त्यक्त्वा प्राणान् परम् शक्त्या घटितारौ नराधिप

Analysis

Word Lemma Parse
एकायन एकायन pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
पार्थेन पार्थ pos=n,g=m,c=3,n=s
दृढ दृढ pos=a,comp=y
भक्तिकौ भक्तिक pos=a,g=m,c=1,n=d
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=5,n=s
घटितारौ घट् pos=v,p=3,n=d,l=lrt
नराधिप नराधिप pos=n,g=m,c=8,n=s