Original

कारणं प्राप्य तु नराः सर्व एव महाभुजाः ।शूरा वा कातरा वापि भवन्ति नरपुंगव ॥ ११ ॥

Segmented

कारणम् प्राप्य तु नराः सर्व एव महा-भुजाः शूरा वा कातरा वा अपि भवन्ति नर-पुंगवैः

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तु तु pos=i
नराः नर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
वा वा pos=i
कातरा कातर pos=a,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s