Original

संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् ।आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ ॥ १० ॥

Segmented

संबन्धकेन राज-इन्द्र तौ तु वीर्य-बल-अन्वयतः आर्य-वृत्तौ महा-इष्वासौ स्नेह-पाश-सितौ उभौ

Analysis

Word Lemma Parse
संबन्धकेन सम्बन्धक pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
अन्वयतः अन्वय pos=n,g=m,c=5,n=s
आर्य आर्य pos=n,comp=y
वृत्तौ वृत् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
स्नेह स्नेह pos=n,comp=y
पाश पाश pos=n,comp=y
सितौ सा pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d