Original

भीष्म उवाच ।द्रौपदेया महाराज सर्वे पञ्च महारथाः ।वैराटिरुत्तरश्चैव रथो मम महान्मतः ॥ १ ॥

Segmented

भीष्म उवाच द्रौपदेया महा-राज सर्वे पञ्च महा-रथाः वैराटिः उत्तरः च एव रथो मम महान् मतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वैराटिः वैराटि pos=n,g=m,c=1,n=s
उत्तरः उत्तर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
रथो रथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part