Original

युध्यस्व पार्थं समरे येन विस्पर्धसे सह ।द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥ ९ ॥

Segmented

युध्यस्व पार्थम् समरे येन विस्पर्धसे सह द्रक्ष्यामि त्वाम् विनिर्मुक्तम् अस्माद् युद्धात् सु दुर्मति

Analysis

Word Lemma Parse
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समरे समर pos=n,g=m,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
विस्पर्धसे विस्पृध् pos=v,p=2,n=s,l=lat
सह सह pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
विनिर्मुक्तम् विनिर्मुच् pos=va,g=m,c=2,n=s,f=part
अस्माद् इदम् pos=n,g=n,c=5,n=s
युद्धात् युद्ध pos=n,g=n,c=5,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s