Original

त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् ।उपस्थितो विनाशाय यतस्व पुरुषो भव ॥ ८ ॥

Segmented

त्वाम् प्राप्य वैर-पुरुषम् कुरूणाम् अनयो महान् उपस्थितो विनाशाय यतस्व पुरुषो भव

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
वैर वैर pos=n,comp=y
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनयो अनय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
उपस्थितो उपस्था pos=va,g=m,c=1,n=s,f=part
विनाशाय विनाश pos=n,g=m,c=4,n=s
यतस्व यत् pos=v,p=2,n=s,l=lot
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot