Original

समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे ।निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ॥ ६ ॥

Segmented

समेतम् पार्थिवम् क्षत्रम् काशि-राज्ञः स्वयंवरे निर्जित्य एक-रथेन एव यत् कन्याः तरसा हृताः

Analysis

Word Lemma Parse
समेतम् समे pos=va,g=n,c=2,n=s,f=part
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
काशि काशि pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
निर्जित्य निर्जि pos=vi
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
यत् यत् pos=i
कन्याः कन्या pos=n,g=f,c=1,n=p
तरसा तरस् pos=n,g=n,c=3,n=s
हृताः हृ pos=va,g=f,c=1,n=p,f=part