Original

कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् ।वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन ॥ ५ ॥

Segmented

कामम् न एतत् प्रशंसन्ति सन्तो वक्ष्यामि तु त्वाम् संतप्तो निहीन कुल-पांसनैः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सन्तो सत् pos=a,g=m,c=1,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
संतप्तो संतप् pos=va,g=m,c=1,n=s,f=part
निहीन निहीन pos=a,g=m,c=8,n=s
कुल कुल pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=8,n=s