Original

जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता ।न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ॥ ४ ॥

Segmented

जामदग्न्येन रामेण महा-अस्त्राणि प्रमुञ्चता न मे व्यथा भवत् काचित् त्वम् तु मे किम् करिष्यसि

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रमुञ्चता प्रमुच् pos=va,g=m,c=3,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
काचित् कश्चित् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt