Original

मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् ।सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ॥ ३९ ॥

Segmented

मनोभिः सह स आवेगैः संस्मृत्य च पुरातनम् सामर्थ्यम् पाण्डवेयानाम् यथा प्रत्यक्ष-दर्शनात्

Analysis

Word Lemma Parse
मनोभिः मनस् pos=n,g=n,c=3,n=p
सह सह pos=i
pos=i
आवेगैः आवेग pos=n,g=n,c=3,n=p
संस्मृत्य संस्मृ pos=vi
pos=i
पुरातनम् पुरातन pos=a,g=n,c=2,n=s
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
यथा यथा pos=i
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s