Original

संजय उवाच ।एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा ।काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥ ३८ ॥

Segmented

संजय उवाच एतत् श्रुत्वा तु भीष्मस्य राज्ञाम् दध्वंसिरे तदा काञ्चन-अङ्गदिन् पीना भुजाः चन्दन-रूषिताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
दध्वंसिरे ध्वंस् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
काञ्चन काञ्चन pos=n,comp=y
अङ्गदिन् अङ्गदिन् pos=a,g=m,c=1,n=p
पीना पीन pos=a,g=m,c=1,n=p
भुजाः भुज pos=n,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
रूषिताः रूषित pos=a,g=m,c=1,n=p