Original

जीमूत इव घर्मान्ते महावातसमीरितः ।समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।तरुणश्च कृती चैव जीर्णावावामुभावपि ॥ ३७ ॥

Segmented

जीमूत इव घर्म-अन्ते महा-वात-समीरितः समायुक्तः तु कौन्तेयो वासुदेव-सहायवान् तरुणः च कृती च एव जीर्णौ आवाम् उभौ अपि

Analysis

Word Lemma Parse
जीमूत जीमूत pos=n,g=m,c=1,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वात वात pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जीर्णौ जृ pos=va,g=m,c=1,n=d,f=part
आवाम् मद् pos=n,g=,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i