Original

अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम् ।न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥ ३६ ॥

Segmented

अहम् च एनम् प्रत्युदियाम् आचार्यो वा धनंजयम् न तृतीयो ऽस्ति राज-इन्द्र सेनयोः उभयोः अपि य एनम् शर-वर्षाणि वर्षन्तम् उदियाद् रथी

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्युदियाम् प्रत्युदि pos=v,p=1,n=s,l=vidhilin
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वा वा pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
तृतीयो तृतीय pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सेनयोः सेना pos=n,g=f,c=7,n=d
उभयोः उभय pos=a,g=f,c=7,n=d
अपि अपि pos=i
यद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षन्तम् वृष् pos=va,g=m,c=2,n=s,f=part
उदियाद् उदि pos=v,p=3,n=s,l=vidhilin
रथी रथिन् pos=n,g=m,c=1,n=s