Original

एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ।तव सेनां महाबाहुः स्वां चैव परिपालयन् ॥ ३५ ॥

Segmented

एष हन्यात् हि संरम्भी बलवान् सत्य-विक्रमः तव सेनाम् महा-बाहुः स्वाम् च एव परिपालयन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part