Original

दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ॥ ३४ ॥

Segmented

दानवानाम् सहस्राणि हिरण्यपुर-वासिनाम् हता एक-रथेन आजौ कः तस्य सदृशो रथः

Analysis

Word Lemma Parse
दानवानाम् दानव pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हिरण्यपुर हिरण्यपुर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
हता हन् pos=va,g=n,c=1,n=p,f=part
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s