Original

याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ।वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ॥ ३३ ॥

Segmented

याम्यः च वारुणः च एव गदाः च उग्र-प्रदर्शन वज्र-आदीनि च मुख्यानि नाना प्रहरणानि वै

Analysis

Word Lemma Parse
याम्यः याम्य pos=a,g=m,c=1,n=s
pos=i
वारुणः वारुण pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
उग्र उग्र pos=a,comp=y
प्रदर्शन प्रदर्शन pos=n,g=f,c=1,n=p
वज्र वज्र pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
वै वै pos=i