Original

अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ।अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ॥ ३२ ॥

Segmented

अभेद्यम् कवचम् दिव्यम् अक्षय्यौ च महा-इषुधि अस्त्र-ग्रामः च माहेन्द्रो रौद्रः कौबेर एव च

Analysis

Word Lemma Parse
अभेद्यम् अभेद्य pos=a,g=n,c=1,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अक्षय्यौ अक्षय्य pos=a,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d
अस्त्र अस्त्र pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
pos=i
माहेन्द्रो माहेन्द्र pos=a,g=m,c=1,n=s
रौद्रः रौद्र pos=a,g=m,c=1,n=s
कौबेर कौबेर pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i