Original

वासुदेवश्च संयन्ता योद्धा चैव धनंजयः ।गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ॥ ३१ ॥

Segmented

वासुदेवः च संयन्ता योद्धा च एव धनंजयः गाण्डीवम् च धनुः दिव्यम् ते च अश्वाः वात-रंहसः

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p