Original

भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ।समायुक्तो महाराज यथा पार्थस्य धीमतः ॥ ३० ॥

Segmented

भूतो ऽथ वा भविष्यो वा रथः कश्चिद् मया श्रुतः समायुक्तो महा-राज यथा पार्थस्य धीमतः

Analysis

Word Lemma Parse
भूतो भू pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
वा वा pos=i
भविष्यो भविष्य pos=a,g=m,c=1,n=s
वा वा pos=i
रथः रथ pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s