Original

न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव ।युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ॥ ३ ॥

Segmented

न हि अहम् न अद्य विक्रम्य स्थविरो ऽपि शिश्वः ते युद्ध-श्रद्धाम् रणे छिन्द्याम् जीवितस्य च सूतज

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अद्य अद्य pos=i
विक्रम्य विक्रम् pos=vi
स्थविरो स्थविर pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
शिश्वः शिशु pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
छिन्द्याम् छिद् pos=v,p=1,n=s,l=vidhilin
जीवितस्य जीवित pos=n,g=n,c=6,n=s
pos=i
सूतज सूतज pos=n,g=m,c=8,n=s