Original

लोहिताक्षो गुडाकेशो नारायणसहायवान् ।उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ॥ २८ ॥

Segmented

लोहित-अक्षः गुडाकेशो नारायण-सहायवान् उभयोः सेनयोः वीर रथो न अस्ति इह तादृशः

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
उभयोः उभय pos=a,g=f,c=7,n=d
सेनयोः सेना pos=n,g=f,c=7,n=d
वीर वीर pos=n,g=m,c=8,n=s
रथो रथ pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
तादृशः तादृश pos=a,g=m,c=1,n=s