Original

द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ।ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् ॥ २७ ॥

Segmented

द्रौपद्याः च परिक्लेशम् द्यूते च परुषा गिरः ते संस्मरन्तः संग्रामे विचरिष्यन्ति काल-वत्

Analysis

Word Lemma Parse
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
pos=i
परुषा परुष pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
संस्मरन्तः संस्मृ pos=va,g=m,c=1,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
काल काल pos=n,comp=y
वत् वत् pos=i