Original

एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः ।प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ॥ २६ ॥

Segmented

एकैकशस् ते संग्रामे हन्युः सर्वान् महीक्षित् प्रत्यक्षम् तव राज-इन्द्र राजसूये यथा भवत्

Analysis

Word Lemma Parse
एकैकशस् एकैकशस् pos=i
ते तद् pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीक्षित् महीक्षित् pos=n,g=m,c=2,n=p
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
यथा यथा pos=i
भवत् भू pos=v,p=3,n=s,l=lan