Original

ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः ।विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ॥ २५ ॥

Segmented

ते ते सैन्यम् समासाद्य व्याघ्रा इव बल-उत्कटाः विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
इव इव pos=i
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
विध्वंसयिष्यन्ति विध्वंसय् pos=v,p=3,n=p,l=lrt
रणे रण pos=n,g=m,c=7,n=s
मा मा pos=i
स्म स्म pos=i
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
संगमः संगम् pos=v,p=2,n=s,l=lun_unaug