Original

जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ।बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ॥ २४ ॥

Segmented

जवे लक्ष्यस्य हरणे भोज्ये पांसु-विकर्षणे बालैः अपि भवन्तः तैः सर्व एव विशेषिताः

Analysis

Word Lemma Parse
जवे जव pos=n,g=m,c=7,n=s
लक्ष्यस्य लक्ष्य pos=n,g=n,c=6,n=s
हरणे हरण pos=n,g=n,c=7,n=s
भोज्ये भोज्य pos=n,g=n,c=7,n=s
पांसु पांसु pos=n,comp=y
विकर्षणे विकर्षण pos=n,g=n,c=7,n=s
बालैः बाल pos=a,g=m,c=3,n=p
अपि अपि pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशेषिताः विशेषय् pos=va,g=m,c=1,n=p,f=part