Original

न चैषां पुरुषाः केचिदायुधानि गदाः शरान् ।विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ।उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ॥ २३ ॥

Segmented

न च एषाम् पुरुषाः केचिद् आयुधानि गदाः शरान् विषहन्ति सदा कर्तुम् अधिज्यानि अपि कौरव उद्यन्तुम् वा गदाम् गुर्वीम् शरान् वा अपि प्रकर्षितुम्

Analysis

Word Lemma Parse
pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
विषहन्ति विषह् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
कर्तुम् कृ pos=vi
अधिज्यानि अधिज्य pos=a,g=n,c=2,n=p
अपि अपि pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
उद्यन्तुम् उद्यम् pos=vi
वा वा pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
प्रकर्षितुम् प्रकृष् pos=vi