Original

ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ।जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।सर्वे जितमहीपाला दिग्जये भरतर्षभ ॥ २२ ॥

Segmented

ह्रीमन्तः पुरुष-व्याघ्राः व्याघ्रा इव बल-उत्कटाः जवे प्रहारे संमर्दे सर्व एव अति मानुषाः सर्वे जित-महीपालाः दिग्जये भरत-ऋषभ

Analysis

Word Lemma Parse
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
इव इव pos=i
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s
प्रहारे प्रहार pos=n,g=m,c=7,n=s
संमर्दे सम्मर्द pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अति अति pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
महीपालाः महीपाल pos=n,g=m,c=1,n=p
दिग्जये दिग्जय pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s