Original

सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ।चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ॥ २१ ॥

Segmented

सिंह-संहननाः सर्वे पाण्डु-पुत्राः महा-बलाः चरित-ब्रह्मचर्याः च सर्वे च अति तपस्विनः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
संहननाः संहनन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्याः ब्रह्मचर्य pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p