Original

सर्व एव महात्मानः शालस्कन्धा इवोद्गताः ।प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ॥ २० ॥

Segmented

सर्व एव महात्मानः शाल-स्कन्धाः इव उद्गताः प्रादेशेन अधिकाः पुंभिः अन्यैः ते च प्रमाणतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
शाल शाल pos=n,comp=y
स्कन्धाः स्कन्ध pos=n,g=m,c=1,n=p
इव इव pos=i
उद्गताः उद्गम् pos=va,g=m,c=1,n=p,f=part
प्रादेशेन प्रादेश pos=n,g=m,c=3,n=s
अधिकाः अधिक pos=a,g=m,c=1,n=p
पुंभिः पुंस् pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
प्रमाणतः प्रमाण pos=n,g=n,c=5,n=s