Original

माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ ।अश्विनाविव रूपेण तेजसा च समन्वितौ ॥ १८ ॥

Segmented

माद्री-पुत्रौ तु रथिनौ द्वौ एव पुरुष-ऋषभौ अश्विनौ इव रूपेण तेजसा च समन्वितौ

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तु तु pos=i
रथिनौ रथिन् pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
समन्वितौ समन्वित pos=a,g=m,c=1,n=d