Original

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।नागायुतबलो मानी तेजसा न स मानुषः ॥ १७ ॥

Segmented

भीमसेनः तु राज-इन्द्र रथो अष्टगुण-संमितः नाग-अयुत-बलः मानी तेजसा न स मानुषः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रथो रथ pos=n,g=m,c=1,n=s
अष्टगुण अष्टगुण pos=a,comp=y
संमितः संमा pos=va,g=m,c=1,n=s,f=part
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मानुषः मानुष pos=a,g=m,c=1,n=s