Original

स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः ।अग्निवत्समरे तात चरिष्यति न संशयः ॥ १६ ॥

Segmented

स्वयम् राजा रथ-उदारः पाण्डवः कुन्ति-नन्दनः अग्नि-वत् समरे तात चरिष्यति न संशयः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कुन्ति कुन्ति pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s