Original

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः ॥ १५ ॥

Segmented

यदि कौतूहलम् ते ऽद्य पाण्डवानाम् बले नृप रथ-संख्याम् महा-बाहो सह एभिः वसुधाधिपैः

Analysis

Word Lemma Parse
यदि यदि pos=i
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
बले बल pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
वसुधाधिपैः वसुधाधिप pos=n,g=m,c=3,n=p