Original

बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ १३ ॥

Segmented

बलाबलम् अमित्राणाम् श्रोतुम् इच्छामि कौरव प्रभातायाम् रजन्याम् वै इदम् युद्धम् भविष्यति

Analysis

Word Lemma Parse
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
वै वै pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt