Original

भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।ये चैवातिरथास्तत्र तथैव रथयूथपाः ॥ १२ ॥

Segmented

भूयस् च श्रोतुम् इच्छामि परेषाम् रथ-सत्तमान् ये च एव अतिरथाः तत्र तथा एव रथ-यूथपाः

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
परेषाम् पर pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तथा तथा pos=i
एव एव pos=i
रथ रथ pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p