Original

संजय उवाच ।तमुवाच ततो राजा धार्तराष्ट्रो महामनाः ।मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥ १० ॥

Segmented

संजय उवाच तम् उवाच ततो राजा धार्तराष्ट्रो महा-मनाः माम् अवेक्षस्व गाङ्गेय कार्यम् हि महद् उद्यतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
हि हि pos=i
महद् महत् pos=a,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part