Original

भीष्म उवाच ।समुद्यतोऽयं भारो मे सुमहान्सागरोपमः ।धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥ १ ॥

Segmented

भीष्म उवाच समुद्यतो ऽयम् भारो मे सु महान् सागर-उपमः धार्तराष्ट्रस्य संग्रामे वर्ष-पूग-अभिचिन्तितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्यतो समुद्यम् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
भारो भार pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वर्ष वर्ष pos=n,comp=y
पूग पूग pos=n,comp=y
अभिचिन्तितः अभिचिन्तय् pos=va,g=m,c=1,n=s,f=part