Original

रणे रणेऽतिमानी च विमुखश्चैव दृश्यते ।घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥ ८ ॥

Segmented

रणे रणे अति मानी च विमुखः च एव दृश्यते घृणी कर्णः प्रमादी च तेन मे ऽर्धरथो मतः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
अति अति pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
विमुखः विमुख pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
घृणी घृणिन् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रमादी प्रमादिन् pos=a,g=m,c=1,n=s
pos=i
तेन तेन pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्धरथो अर्धरथ pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part