Original

संजय उवाच ।ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः ।एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन ॥ ७ ॥

Segmented

संजय उवाच ततो अब्रवीत् महा-बाहुः द्रोणः शस्त्रभृताम् वरः एवम् एतद् यथा आत्थ त्वम् न मिथ्या अस्ति इति किंचन

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s