Original

अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ।करणानां वियोगाच्च तेन मेऽर्धरथो मतः ।नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥ ६ ॥

Segmented

अभिशापात् च रामस्य ब्राह्मणस्य च भाषणात् करणानाम् वियोगात् च तेन मे ऽर्धरथो मतः न एष फल्गुनम् आसाद्य पुनः जीवन् विमोक्ष्यते

Analysis

Word Lemma Parse
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
भाषणात् भाषण pos=n,g=n,c=5,n=s
करणानाम् करण pos=n,g=n,c=6,n=p
वियोगात् वियोग pos=n,g=m,c=5,n=s
pos=i
तेन तेन pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्धरथो अर्धरथ pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
pos=i
एष एतद् pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पुनः पुनर् pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यते विमुच् pos=v,p=3,n=s,l=lrt