Original

एष नैव रथः पूर्णो नाप्येवातिरथो नृप ।वियुक्तः कवचेनैष सहजेन विचेतनः ।कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ॥ ५ ॥

Segmented

एष न एव रथः पूर्णो न अपि एव अतिरथः नृप वियुक्तः कवचेन एष सहजेन विचेतनः कुण्डलाभ्याम् च दिव्याभ्याम् वियुक्तः सततम् घृणी

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रथः रथ pos=n,g=m,c=1,n=s
पूर्णो पूर्ण pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
एव एव pos=i
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
कवचेन कवच pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
सहजेन सहज pos=a,g=m,c=3,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=5,n=d
pos=i
दिव्याभ्याम् दिव्य pos=a,g=n,c=5,n=d
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
घृणी घृणिन् pos=a,g=m,c=1,n=s