Original

परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव ।मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ ४ ॥

Segmented

परुषः कत्थनो नीचः कर्णो वैकर्तनः ते मन्त्री नेता च बन्धुः च मानी च अत्यन्तम् उच्छ्रितः

Analysis

Word Lemma Parse
परुषः परुष pos=a,g=m,c=1,n=s
कत्थनो कत्थन pos=a,g=m,c=1,n=s
नीचः नीच pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
नेता नेतृ pos=n,g=m,c=1,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
अत्यन्तम् अत्यन्तम् pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part