Original

सखा ते दयितो नित्यं य एष रणकर्कशः ।प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥ ३ ॥

Segmented

सखा ते दयितो नित्यम् य एष रण-कर्कशः प्रोत्साहयति राजन् त्वा विग्रहे पाण्डवैः सह

Analysis

Word Lemma Parse
सखा सखि pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s
प्रोत्साहयति प्रोत्साहय् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
विग्रहे विग्रह pos=n,g=m,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i