Original

नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ॥ २७ ॥

Segmented

न अहम् जीवति गाङ्गेये योत्स्ये राजन् कथंचन हते तु भीष्मे योधास्मि सर्वैः एव महा-रथैः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
योधास्मि युध् pos=v,p=1,n=s,l=lrt
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p