Original

कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप ।सेनापतिं गुणो गन्ता न तु योधान्कथंचन ॥ २६ ॥

Segmented

कृतः सेनापतिः तु एष त्वया भीष्मो नराधिप सेनापतिम् गुणो गन्ता न तु योधान् कथंचन

Analysis

Word Lemma Parse
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
गुणो गुण pos=n,g=m,c=1,n=s
गन्ता गन्तृ pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
योधान् योध pos=n,g=m,c=2,n=p
कथंचन कथंचन pos=i