Original

अहमेको हनिष्यामि पाण्डवान्नात्र संशयः ।सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ॥ २५ ॥

Segmented

अहम् एको हनिष्यामि पाण्डवान् न अत्र संशयः सु युद्धे राज-शार्दूल यशो भीष्मम् गमिष्यति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सु सु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
यशो यशस् pos=n,g=n,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt