Original

श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् ।न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः ॥ २४ ॥

Segmented

श्रोतव्यम् खलु वृद्धानाम् इति शास्त्र-निदर्शनम् न तु एव अपि अति वृद्धानाम् पुनः बाला हि ते मताः

Analysis

Word Lemma Parse
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
खलु खलु pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
इति इति pos=i
शास्त्र शास्त्र pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
pos=i
तु तु pos=i
एव एव pos=i
अपि अपि pos=i
अति अति pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
पुनः पुनर् pos=i
बाला बाल pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part